वांछित मन्त्र चुनें

ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निॠ॑तिं॒ विश्व॑म॒त्रिण॑म् । आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

grāvā vadann apa rakṣāṁsi sedhatu duṣṣvapnyaṁ nirṛtiṁ viśvam atriṇam | ādityaṁ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe ||

पद पाठ

ग्रावा॑ । वद॑न् । अप॑ । रक्षां॑सि । से॒ध॒तु॒ । दुः॒ऽस्वप्न्य॑म् । निःऽऋ॑तिम् । विश्व॑म् । अ॒त्रिण॑म् । आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.४

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:4 | अष्टक:7» अध्याय:8» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ग्रावा वदन्) विद्वान् उपदेश करता हुआ (रक्षांसि) जिनसे रक्षा करनी चाहिये, ऐसी बाधक वस्तुओं (दुःस्वप्न्यम्) सोते हुए होनेवाले आलस्यादि (निर्ऋतिम्) मृत्यु की भयभीतता (विश्वम्-अत्रिणम्) सारे अन्तःकरण के भक्षक शोकादि को (अपसेधतु) दूर करे-दूर करता है (मरुताम्-आदित्यं शर्म-अशीमहि) जीवन्मुक्तों के अखण्डनीय सुख या शरण को प्राप्त हों। आगे पूर्ववत् ॥४॥
भावार्थभाषाः - विद्वान् उपदेशक अपने उपदेश द्वारा लोगों के बाधक वस्तु, शयनकाल में प्राप्त आलस्य आदि और जाग्रत् में मृत्यु भय और शोक को दूर करता है-हटाता है। इस प्रकार उन ऊँचे जीवन्मुक्तों की सुखशरण लेनी चाहिए ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ग्रावा वदन्) विद्वान् “विद्वांसो हि ग्रावाणः” [श० ३।९।३।१४] उपदिशन् सन् (रक्षांसि) येभ्यो रक्षन्ति तानि बाधकानि भूतानि (दुःस्वप्न्यम्) शयनकाले प्राप्तानि खल्वालस्यादीनि (निर्ऋतिम्) मृत्युभीतिम् (विश्वम्-अत्रिणम्) सकलमन्तःस्थलम्य भक्षकं शोकादिकम् (अपसेधतु) दूरीकरोतु (मरुताम्-आदित्यं शर्म-अशीमहि) जीवन्मुक्तानाम् “मरुतो हि देवविशः” [कौ० ७।८] खल्वखण्डनीयं शरणं सुखं वा प्राप्नुयाम (तद्देवा०) अग्रे पूर्ववत् ॥४॥